प्रश्न 1. कार्यक्षेत्रे -
(A) चरणीयम्
(B) त्वरणीयम्
(C) मननीयम्
(D) शयनीयम्
उत्तर― (B) त्वरणीयम्
प्रश्न 2. ज्येष्ठः पाण्डवः अस्ति-
(A) अर्जुनः
(B) भीमः
(C) युधिष्ठिरः
(D) नकुलः
उत्तर― (C) युधिष्ठिरः
प्रश्न 3. चन्द्रमा शब्दस्य समानार्थी अस्ति -
(A) रवि
(B) कवि
(C) शशि
(D) समुद्र
उत्तर― (C) शशि
प्रश्न 4. 'ज्ञानात्' शब्दे का विभक्तिः अस्ति -
(A) प्रथमा
(B) पञ्चमी
(C) तृतीया
(D) षष्ठी
उत्तर― (B) पञ्चमी
प्रश्न 5. "सर्वत्र अप्रतिहतो विजयः" अस्मिन् वाक्ये अव्ययः -
(A) विजयः
(B) अप्रतिहतो
(C) सर्वत्र
(D) एतेषु कोऽपि न
उत्तर― (C) सर्वत्र
प्रश्न 6. कष्टपर्वते ।चरणीयम्
प्रश्न 7. श्रुतेन श्रोत्रियो भवति।
प्रश्न 8. कंसं जघान कृष्णः ।
प्रश्न 9. तत्पुरुष कर्मधारय येनाहं स्याम बहुब्रीहिः ।
प्रश्न 10. 'पठेयुः' इति रूपं विधिलिङ् लकारे भवति ।
प्रश्न .11 बन्धुजनाः कुत्र स्थिताः ?
उत्तर― गह्वरे
प्रश्न 12. शिला शैले केन आरोप्यते ?
उत्तर― यत्नेन
प्रश्न 13. विवेकानन्दः कस्य प्रचाराय अखिलं जीवनं समर्पयामास ?
उत्तर― वेदान्तप्रचाराय
प्रश्न 14. श्रोत्रियः केन भवति ?
उत्तर― श्रुतेन
प्रश्न 15. एकोनाविंशतिः स्त्रीणां स्थानार्थं कुत्र गताः ?
उत्तर― नर्मदा
प्रश्न 16. 'संकल्पः' इत्यस्मिन् पदे उपसर्गः अस्ति ?
उत्तर― सम्
प्रश्न 17. स्वपाठ्यपुस्तकात् एकं श्लोकं लिखत ?
उत्तर― सार्थः प्रवसतोमित्रं भार्या मित्रं गृहे सतः।
आतुरस्य भिषमित्रं दानं मित्रं मरिष्यतः ॥
प्रश्न 18. निम्नलिखितसङ्ख्याः संस्कृतशब्देषु लिखत ?
15, 19, 21.
उत्तर― 15 - पञ्चदश
19 - नवदश/एकोनविंशतिः
21 - एकविंशतिः
प्रश्न 19. वराहमिहिरः कस्याः स्थाने वैज्ञानिकदृष्टिकोणस्य महत्त्वं प्रतिपादितवान् ?
उत्तर― वराहमिहिरः गतानुगतिकतायाः स्थाने वैज्ञानिक दृष्टिकोणस्य महत्त्वं प्रतिपादितवान् ।
प्रश्न 20. ओरछापरिसरे स्थिते दुर्गे भवनेषु कस्याः कलायाः चित्राणि सन्ति ?
उत्तर― ओरछापरिसरे स्थिते दुर्गे भवनेषु स्थापत्यकलायाः चित्राणि सन्ति ।
प्रश्न 21. आंग्लदेशीया 'कुमारी नोबल' केन नाम्ना प्रसिद्धा ?
उत्तर― आंग्लदेशीया 'कुमारी नोबल' 'भगिनी निवेदिता' इति नाम्ना प्रसिद्धा।
प्रश्न 22. अधोलिखितस्य लट्लकारस्य रूपाणि ललकारे परिवर्तयत -
(क) भवति, (ख) पठति, (ग) गच्छति।
उत्तर― (क) अभवत्, (ख) अपठत्, (ग) अगच्छत् ।
प्रश्न 23. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत -
आपत्सु मित्रं जानीयाद् युद्धे शूरं धने शुचिम् । भार्या क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥
प्रश्न- (i) कदा मित्रं जानीयाद् ?
(ii) कदा शूरं जानीयाद् ?
(iii) क्षीणेषु का जानीयाद् ?
(iv) केषु बान्धवान् जानीयाद् ?
(v) 'आपत्सु' इत्यस्य पदस्य विभक्तिं वचनं च लिखत ?
उत्तर― (i) आपत्सु मित्रं जानीयाद्।
(ii) युद्धे शूरं जानीयाद् ।
(iii) क्षीणेषु भार्या जानीयाद् ।
(iv) व्यसनेषु वान्धवान् जानीयाद् ।
(v) सप्तमी विभक्तिः बहुवचनम् च ।
प्रश्न 24. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत -
(१) अस्ति उज्जयिन्याः निकटे 'कपित्थ' (कायथा) नामाख्यो ग्रामः । तत्र आदित्योपासकः 'आदित्यदासः' नामा कश्चित् विप्रः प्रतिवसति स्म । तस्य गृहे 'वराहमिहिरः' नामा बालकोऽजायत। वराहमिहिरस्य जन्म ४९९ (नवनवत्यधिक चतुश्शतके) ख्रिस्ताब्दे सञ्जातम् ।
प्रश्न - (i) उज्जयिन्याः निकटे किं नामाख्यो ग्रामः अस्ति ?
(ii) तत्र कः नामा कश्चित् विप्रः प्रतिवसति स्म ?
(iii) तस्य गृहे कः नामा बालकोऽजायत ।
(iv) वराहमिहिरस्य जन्म कदा सञ्जातम् ?
(v) 'आदित्योपासकः' इत्यस्य सन्धिविच्छेदं कुरुत।
उत्तर― (i) उज्जयिन्याः निकटे 'कपित्थ' (कायथा) नामाख्यो ग्रामः अस्ति।
(ii) तत्र 'आदित्यदासः' नामा कश्चित् विप्रः प्रतिवसति स्म ?
(iii) तस्य गृहे 'वराहमिहिर:' नामा बालकोऽजायत ।
(iv) वराहमिहिरस्य जन्म ४९९ ख्रिस्ताब्दे सञ्जातम् ।
(v) 'आदित्य + उपासकः'।
प्रश्न 25. अधोलिखितेषु विषयेषु एकस्मिन् विषये पञ्चवाक्येषु वाक्यानि (निबन्धं) रचयत -
(अ) धेनुः
(ब) विद्यालयः
(स) उद्यानम्
(द) पुस्तकम्
(१) धेनुः अस्माकम् माता अस्ति।
(२) धेनोः चत्वारः पादाः, द्वे शृङ्गे, एकं लाङ्गूलं च भवति।
(३) धेनूनां विविधाः वर्णाः भवन्ति।
(४) धेनुः तृणानि भक्षयति।
(५) धेनुः जनेभ्यः मधुरम् पयः प्रयच्छति।
(६) गोमूत्रेण विविधानां दोषाणां रोगाणां च नाशः भवति।
(७) धेनोः दुग्धेन दधि, तक्रम, नवनीतम्, घृतम् च निर्मितम् भवति।
(८) भारतीयसंस्कृतौ धेनूनाम् महत्त्वम् अधिकम् अस्ति।
(९) धेनोः दुग्धम् मधुरम्, पथ्यम् हितकारि च भवति।
(१०) वयं धेनुम् मातृरूपेण पूजयामः ।
(१) मम विद्यालयः 'गुराडियामाता' ग्रामे स्थितः अस्ति।
(२) विद्यालयस्य भवनम् अतीवसुन्दरम् अस्ति।
(३) अहम् प्रतिदिनं विद्यालयं गच्छामि।
(४) अहं विद्यालयं गत्वा गुरुन् प्रणमामि।
(५) गुरवः स्नेहेन पठम् पाठयन्ति।
(६) विद्यालये एकम् उद्यानम् अपि अस्ति।
(७) विद्यालये एकः पुस्तकालयः अस्ति।
(८) विद्यालये एकं विशालं क्रीडाक्षेत्रम् अस्ति।
(९) तत्र छात्राः क्रीडन्ति।
(१०) विद्यालयः मह्यम् अतीव रोचते।
(१) उद्यानम् अत्यन्तं रमणीयम् भवति।
(२) उद्याने वृक्षाः रोहन्ति।
(३) वृक्षाः पर्णैः, पुष्पै, फलैः च शोभन्ते।
(४) बालकाः उद्याने क्रीडन्ति।
(५) उद्याने तडागः अपि अस्ति।
(६) जनाः उद्याने भ्रमणार्थं गच्छन्ति।
(७) खगाः वृक्षेषुः निवसन्ति।
(८) तत्र ते नीडान् रचयन्ति।
(९) प्रभाते खगानां कूजनम् मनोहरम् भवति।
(१०) वर्तमानकाले वृक्षारोपणकार्यं तीव्रगत्या प्रसरति।
(१) पुस्तकानि मह्यम् अतीव रोचन्ते।
(२) मम समीपे बहूनिपुस्तकानि सन्ति।
(३) पुस्तकानि अतीव मनोहराणि सन्ति।
(४) मम समीपे चित्रपुस्तकम् अपि अस्ति।
(५) रमणीयं चित्रं चित्तम् आनन्दयति।
(६) पुस्तकानि ज्ञानस्य भण्डारः भवन्ति।
(७) पुस्तकानि अस्माकं मित्राणि सन्ति।
(८) पुस्तकानां सङ्गतिः लाभप्रदा भवति।
(९) अस्माभिः पुस्तकानि रक्षणीयानि।
(१०) स्वगृहे लघुः पुस्तकालयो निर्मातव्यः।
(११) पुस्तकेषु यत्र कुत्रचित् न लेखनीयम्।
प्रश्न 26. प्रदत्तशब्दैः पत्रं पुरयत-
(स्वीकुर्वन्तु, कार्यम्, राधा, अस्ति, सेवायाम्)
...........
श्रीमान् प्रधानाध्यापकमहोदयः
शासकीय माध्यमिक विद्यालयः
समनापुरम्
महोदय !
सविनयं निवेदनम् ........... यत् मम गृहे आवश्यकं ........... आगतम्। अस्मात् कारणात् अर्ह विद्यालयम् आगन्तु न शक्नोमि।
अतः मां द्विदिवसीयम् अवकाशं ............।
भवतः शिष्या
............
दिनांक : ५/३/२०२५
उत्तर―
सेवायाम्
श्रीमान् प्रधानाध्यापकमहोदयः
शासकीय माध्यमिक विद्यालयः
समनापुरम्
महोदय !
सविनयं निवेदनम् अस्ति यत् मम गृहे आवश्यकं कार्यम् आगतम् । अस्मात् कारणात् अहं विद्यालयम् अपबंतंहम न शक्नोमि ।
अतः मां द्विदिवसीयम् अवकाशं स्वीकुर्वन्ति।
दिनांक:-५/३/२०२५
भवतः शिष्या
राधा
कक्षा-अष्टमी
कक्षा 8 वार्षिक परीक्षा की तैयारी विषय संस्कृत के अभ्यास मॉडल प्रश्नपत्र (हल सहित) एवं महत्वपूर्ण प्रश्न और उत्तर।
1. ब्लूप्रिंट आधारित अभ्यास प्रश्न पत्र विषय - संस्कृत कक्षा 8 वार्षिक परीक्षा 2025
2. ब्लूप्रिंट आधारित अभ्यास प्रश्न पत्र विषय - संस्कृत वार्षिक परीक्षा 2025
3. संस्कृत कक्षा 8 ब्लूप्रिंट आधारित अभ्यास प्रश्न पत्र वार्षिक परीक्षा 2025
4. विषय - संस्कृत कक्षा 8 वार्षिक परीक्षा 2025 ब्लूप्रिंट आधारित अभ्यास प्रश्न पत्र
वार्षिक परीक्षा 2024 अभ्यास मॉडल प्रश्न पत्र कक्षा 8 विषय- संस्कृत
2.
3. संस्कृत मॉडल प्रश्नपत्र (ब्लूप्रिंट आधारित) वार्षिक परीक्षा 2024 कक्षा 8
4. संस्कृत कक्षा- 8th वार्षिक परीक्षा वर्ष 2024 हेतु महत्वपूर्ण वैकल्पिक प्रश्न
5. मॉडल प्रश्नपत्र विषय संस्कृत (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023
आशा है, उपरोक्त जानकारी उपयोगी एवं महत्वपूर्ण होगी।
(I hope the above information will be useful and important. )
Thank you.
R. F. Tembhre
(Teacher)
edudurga.com
Recent Posts
रामनवमी विशेष - राम रक्षा स्तोत्र (हिन्दी अनुवाद सहित)- श्री राम पूजन विधान, राम रक्षा कवच, राम स्तुति, राम चालीसा एवं आरती
अगले 4 दिन तक होली चलेगी। संत प्रेमानंद महाराज जी के संदेश की तीन बातें | होलिका दहन का मुहूर्त
वार्षिक परीक्षा 2025 अभ्यास प्रश्न पत्र विषय संस्कृत कक्षा 8वीं | Sanskrit Solved Practice Paper
Categories
Subcribe