s

वार्षिक परीक्षा 2024 अभ्यास मॉडल प्रश्न पत्र कक्षा 8 विषय- संस्कृत | Blueprint Based SANSKRIT Solved Model Question Paper

   3998   Copy    Share

बहुविकल्पीयप्रश्नाः (प्र. 1-5)

प्रश्न 1. संस्कारयुक्ता परिमार्जिताश्च का भाषा अस्ति ?
(A) हिन्दीभाषा
(B) संस्कृतभाषा
(C) आंग्लभाषा
(D) कोऽपि न।
उत्तर― (B) संस्कृतभाषा

प्रश्न 2. विविधप्रान्तेभ्यः समागताः।
(A) कलाकारा:
(B) जनाः
(C) रुग्णाः
(D) युवकाः
उत्तर― (A) कलाकारा:

प्रश्न 3. निवाड़ीमण्डले अस्ति-
(A) महाकालमन्दिरम्
(B) मानवसंग्रहालयः
(C) ओरछानगरम्
(D) <शारदामन्दिरम्br> उत्तर― (C) ओरछानगरम्

प्रश्न 4. भारते वसन्तवेलायां पूजनं भवति-
(A) सरस्वत्याः
(B) महालक्ष्म्याः
(C) महाकाल्था:
(D) दुर्गायाः
उत्तर― (A) सरस्वत्याः

प्रश्न 5. उपमा विश्वप्रसिद्धा-
(A) वराहमिहिरस्य
(B) कालिदासस्य
(C) भवभूतेः
(D) अम्बिकादत्तव्यासस्य
उत्तर― (B) कालिदासस्य

रिक्तस्थानपूर्तिः (प्र. 6-10)

प्रश्न 6. कष्टपर्वतेचरणीयम्।
प्रश्न 7. उद्योगे नास्ति दारिद्रयं।
प्रश्न 8. श्रुतेन श्रोत्रियो भवति।
प्रश्न 9. चित्रकूटे मन्दाकिनी नदी प्रसिद्धा।
प्रश्न 10. प्रतिमङ्गलवासरे हट्टम् भवति।

अति लघु उत्तरीय प्रश्ना: (प्र. 11-16)

प्रश्न .11 भोगभवने किं न करणीयम् ?
उत्तर― न रमणीयम्।

प्रश्न 12. वन्यपशूनां रक्षणाय शासनेन किं निर्मितम् ?
उत्तर― अभयारण्यम्।

प्रश्न 13. मक्षिका कं उपायं पृष्टवती ?
उत्तर― चतुरमण्डूकम्।

प्रश्न 14. चन्द्रशेखरः कस्मिन् नगरे वीरगतिं प्राप्नोत्?
उत्तर― इलाहाबादनगरे।

प्रश्न 15. 'रामः श्यामः च गच्छतः।' अत्र अव्ययम् अस्ति?
उत्तर― 'च'

प्रश्न 16. 'कर्तृ' शब्दस्य षष्ठीएकवचनस्य रूपं भवति?
उत्तर― कर्तः

लघु उत्तरीय प्रश्ना: (प्र. 17-22)

प्रश्न 17. स्वपाठ्यपुस्तकात् एकं श्लोकं लिखत-
उत्तर― परोक्षेकार्यहन्तारं प्रत्यक्षे प्रियवादिनम्।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥

प्रश्न 18. निम्नलिखितसङ्ख्याः संस्कृतशब्देषु लिखत-
12, 15, 21.
उत्तर― 12 = द्वादश
15 = पञ्चदश
21 = एकविंशतिः

प्रश्न 19. यदि कर्माणि उत्तमानि सन्ति तर्हि कस्य द्वारम् उद्घाटयतु ?
उत्तर― यदि कर्माणि उत्तमानि सन्ति तर्हि स्वर्गस्य द्वारम् उद्घाटयतु ।

प्रश्न 20. कार्यक्षेत्रे किं करणीयम् ?
उत्तर― कार्यक्षेत्रे त्वरणीयम्।

प्रश्न 21. वराहमिहिरेण विरचिताः ग्रन्थेषु कस्याः गूढ़तत्त्वानां प्रतिपादनमस्ति ?
उत्तर― वराहमिहिरेण विरचिताः ग्रन्थेषु खगोलविद्याया: गूढतत्त्वानां प्रतिपादनमस्ति।

प्रश्न 22. गुप्तगोदावरी स्थलं कुत्र वर्तते ?
उत्तर― गुप्तगोदावरी स्थलं चित्रकूटतः पञ्चक्रोशदूरं वर्तते।

दीर्घ उत्तरीय प्रश्ना: (प्र. 23-26)

प्रश्न 23. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत -
चारित्र्यबलं धारयत। अनेनैव सर्वत्र विजयो भविष्यति। दाता भव । प्रतिग्रहणस्य कामनां मा कुरु । वसन्तवल्लोकहितं चरत। परोपकारः परमपवित्रं कार्यमस्ति । परोपकारेण चित्तं शुद्धयति । अनेनैव ईश्वरप्राप्तिः सम्भवा।
प्रश्न-उत्तर―
(i) किं धारयत् ?
उत्तर- चारित्र्यबलं धारयत् ।
(ii) अनेनैव सर्वत्र किं भविष्यति ?
उत्तर- अनेनैव सर्वत्र विजयो भविष्यति ।
(iii) किं परमपवित्रं कार्यमस्ति ?
उत्तर- परोपकारः परमपवित्रं कार्यमस्ति ।
(iv) केन चित्तं शुद्धयति ?
उत्तर- परोपकारेण चित्तं शुद्धयति
(v) 'परोपकारः' इत्यस्य समासविग्रहं कुरुत?
उत्तर- परेषाम् उपकारः।

प्रश्न 24. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
उदये सविता ताम्रस्ताम्र एवास्तमेति च।
सम्पत्तौ चि विपत्तौ च, महतामेकरूपता॥
प्रश्न-उत्तर―
(i) सविता उदये कथं भवति ?
उत्तर- सविता उदये ताम्रः भवति ।
(ii) महताम् एकरूपता कदा भवति ?
उत्तर- महताम् एकरूपता सम्पत्तौ च विपत्तौ च भवति ।
(iii) सम्पत्तौ च विपत्तौ च केषाम् एकरूपता ?
उत्तर- सम्पत्तौ च विपत्तौ च महताम् एकरूपता।
(iv) सविता अस्तमेति कीदृशः ?
उत्तर- सविता अस्तमेति ताम्रः।
(v) 'एवास्तमेति' इत्यस्य पदस्य सन्धिविच्छेदं कुरुत ?
उत्तर- 'एव + अस्तम् + एति'।

प्रश्न 25. शुल्क मुक्तये प्रार्थना-पत्रम् लिखत।
उत्तर―
सेवायाम्
श्रीमन्तः प्रधानाचार्यमहोदयाः राजकीयः विद्यालयः
मेहरा पिपरिया
मान्याः!
अहम् भवतां विद्यालये अष्टकक्षायाम् अध्ययनं करोमि । मम पिता एकः साधारणतः कर्मकरः अस्ति। तस्य श्रमेण परिवारस्य पालनमपि कठिनम् अस्ति । अतः अहम् शिक्षणशुल्कं दातुम् असमर्थोऽस्मि । निवेदनम् अस्ति यत् शुल्कात् मुक्तिं प्रदाय मयि कृपां करिष्यन्ति भवन्तः।
भवताम् आज्ञाकारी शिष्यः
काव्य
कक्षा-अष्टम्
दिनांक-

प्रश्न 26. अधोलिखितेषु विषयेषु एकस्मिन् विषये पञ्चवाक्येषु वाक्यानि (निबन्ध) रचयत -
(क) उद्यानम्,
(ख) दीपावलिः,
(ग) कर्णः,
(घ) धेनुः।
उत्तर―

(क) उद्यानम्
(१) उद्यानम् अत्यन्तं रमणीयम् भवति ।
(२) उद्याने वृक्षाः रोहन्ति।
(३) वृक्षाः पर्णैः, पुष्यै, फलैः च शोभन्ते।
(४) बालकाः उद्याने क्रीडन्ति ।
(५) उद्याने तडागः अपि अस्ति।
(६) जना: उद्याने भ्रमणार्थं गच्छन्ति।
(७) खगाः वृक्षेषुः निवसन्ति।
(८) तत्र ते नीडान् रचयन्ति।
(९) प्रभाते खगानां कूजनम् मनोहरम् भवति ।
(१०) वर्तमानकाले वृक्षारोपणकार्य तीव्रगत्या प्रसरति ।

(ख) दीपावलिः
(१) दीपावलिः एकः धार्मिकः उत्सवः अस्ति।
(२) दीपावलिः उत्सवः शरत्कालस्य मध्ये भवति।
(३) मनुष्या स्व-स्व गृहाणि गोमयेन, मृत्तिकया, सुधया वा निर्दोषाणि कुर्वन्ति।
(४) श्रूयते यद् अयम् मुख्य-रूपेण वैश्यानाम् उत्सवः अस्ति।
(५) अस्मिन् दिने सर्वे जनाः प्रसन्नाः भवन्ति।
(६) गृहे गृहे मिष्ठानानां निर्माणं भवति।
(७) सर्वे लक्ष्मीपूजनं कुर्वन्ति।
(८) सर्वाणि भवनानि सुन्दराणि राजन्ते।
(९) दीपावलिः प्रकाशस्य‌ उत्सवः अस्ति।
(१०) रात्रौ दीपकानाम् आभा सर्वेषाम् मनांसि हरति।

(ग) कर्णः
(१) कर्ण: पाण्डवाना अग्रजः आसीत्।
(२) कर्णः कुन्तीपुत्रः आसीत्।
(३) अङ्गदेशस्य नृपः आसीत्।
(४) सः दुर्योधनस्य सेनायाः सेनापतिः अपि आसीत्।
(५) कर्णः दानवीरः आसीत्।
(६) महाभारतस्य सः एकः विशिष्टः पात्रः आसीत्।
(७) सः शक्राय कर्ण कुण्डलाभ्यां सह कवचं अपि अददात्।
(८) कर्णः सूर्यस्य पुत्रः आसीत्।
(९) कर्णसदृशं महादानी अस्मिन् भूमण्डले नास्ति।
(१०) कर्णः दृढ़ प्रतिज्ञः आसीत् ।

(घ) धेनुः
(१) धेनुः अस्माकम् माता अस्ति।
(२) धेनोः चत्वारः पादाः, द्वे शृङ्गे, एकं लाङ्गुलं च भवति।
(३) धेनूनां विविधाः वर्णाः भवन्ति।
(४) धेनुः तृणानि भक्षयति।
(५) धेनुः जनेभ्यः मधुरम् पयः प्रयच्छति।
(६) गोमूत्रेण विविधानां दोषाणां रोगाणां च नाश: भवति।
(७) धेनोः दुग्धेन दधि, तक्रम, नवनीतम्, घृतम् च निर्मितम् भवति।
(८) भारतीयसंस्कृतौ धेनूनाम् महत्त्वम् अधिकम् अस्ति।
(९) धेनोः दुग्धम् मधुरम्, पथ्यम् हितकारि च भवति।
(१०) वयं धेनुम् मातृरूपेण पूजयामः।

कक्षा 8 वार्षिक परीक्षा सत्र 2022-23 प्रश्न पत्र (हल सहित)
1. अभ्यास मॉडल प्रश्न पत्र (ब्लूप्रिंट आधारित) विषय- सामाजिक विज्ञान कक्षा 8
2. ब्लूप्रिंट आधारित अभ्यास मॉडल प्रश्नपत्र विषय- सामाजिक विज्ञान कक्षा 8
3. ब्लूप्रिंट आधारित अभ्यास मॉडल प्रश्नपत्र विषय- सामाजिक विज्ञान कक्षा 8 वार्षिक परीक्षा 2024 की तैयारी हेतु हल सहित प्रश्न उत्तर
4. ब्लूप्रिंट आधारित सामाजिक विज्ञान माॅडल अभ्यास प्रश्न-पत्र कक्षा 8 वीं
5. परीक्षापयोगी 50 लघुत्तरीय प्रश्न विषय - विज्ञान कक्षा 8 वार्षिक परीक्षा 2024
6. विषय गणित कक्षा आठवीं अभ्यास मॉडल प्रश्न पत्र (हल सहित)
7. अभ्यास मॉडल प्रश्न पत्र (हल सहित) विषय गणित कक्षा आठवीं
8. ब्लूप्रिंट आधारित कक्षा आठवीं विषय गणित हल सहित मॉडल प्रश्न पत्र

कक्षा 8 वार्षिक परीक्षा सत्र 2022-23 प्रश्न पत्र (हल सहित)
1. [1] मॉडल प्रश्नपत्र विषय संस्कृत (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023
2. [1] मॉडल प्रश्नपत्र विषय हिन्दी (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023
3. [2] मॉडल प्रश्नपत्र विषय हिन्दी (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023
4. [3] मॉडल प्रश्नपत्र विषय हिन्दी (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023
5. [4] मॉडल प्रश्नपत्र विषय हिन्दी (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023
6. [5] मॉडल प्रश्नपत्र विषय हिन्दी (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023
7. [6] मॉडल प्रश्नपत्र विषय हिन्दी (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023

कक्षा 8 वार्षिक परीक्षा सत्र 2022-23 प्रश्न पत्र (हल सहित)
1. a href="https://edudurga.com/blog-single.php?i=165">English General 8th Short Answer Questions
2. 8th English General Long answer type questions
3. [1] मॉडल प्रश्नपत्र विषय अंग्रेजी (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023
4. [2] मॉडल प्रश्नपत्र विषय अंग्रेजी (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023
5. [3] मॉडल प्रश्नपत्र विषय अंग्रेजी (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023
6. [4] मॉडल प्रश्नपत्र विषय अंग्रेजी (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023

वार्षिक परीक्षा कक्षा 8 सत्र 2022-23 प्रश्न पत्र (हल सहित)
1. 6. [1] मॉडल प्रश्न पत्र विषय विज्ञान कक्षा आठवीं वार्षिक परीक्षा 2023
2. [2] मॉडल प्रश्नपत्र विषय विज्ञान (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023
3. [3] मॉडल प्रश्नपत्र विषय विज्ञान (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023
4. [4] मॉडल प्रश्नपत्र विषय विज्ञान (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023
5. [5] मॉडल प्रश्नपत्र विषय विज्ञान (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023
6. [6] मॉडल प्रश्नपत्र विषय विज्ञान (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023
7. [1] मॉडल प्रश्नपत्र विषय सामाजिक विज्ञान (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023
8. [2] मॉडल प्रश्नपत्र विषय सामाजिक विज्ञान (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023
9. [3] मॉडल प्रश्नपत्र विषय सामाजिक विज्ञान (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023
10. [4] मॉडल प्रश्नपत्र विषय सामाजिक विज्ञान (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023
11. सामाजिक विज्ञान (इतिहास) कक्षा 8 दीर्घ उत्तरीय प्रश्न
12. [1] मॉडल प्रश्न पत्र विषय गणित कक्षा आठवीं वार्षिक परीक्षा 2023
13. [2] मॉडल प्रश्न पत्र विषय गणित कक्षा आठवीं वार्षिक परीक्षा 2023
14. [3] मॉडल प्रश्न पत्र विषय गणित कक्षा आठवीं वार्षिक परीक्षा 2023

वैकल्पिक प्रश्न कक्षा 8 वार्षिक परीक्षा सत्र 2022-23
1. 40 वैकल्पिक प्रश्न विषय विज्ञान कक्षा 8 वीं वार्षिक परीक्षा
2. 50 वैकल्पिक प्रश्न विषय विज्ञान कक्षा 8 वीं वार्षिक परीक्षा
3. 50 वैकल्पिक प्रश्न विषय गणित कक्षा 8 वीं वार्षिक परीक्षा
4. संस्कृत कक्षा- 8th वार्षिक परीक्षा वर्ष 2024 हेतु महत्वपूर्ण वैकल्पिक प्रश्न
5. वार्षिक परीक्षा 2024 की तैयारी हेतु ब्लूप्रिंट आधारित अभ्यास मॉडल प्रश्न पत्र कक्षा 8 विषय- सामाजिक विज्ञान
6. संस्कृत मॉडल प्रश्नपत्र (ब्लूप्रिंट आधारित) वार्षिक परीक्षा 2024 कक्षा 8
7. Blueprint Based Model Question Paper (Solved) English Reader Class 8th Annual Exam 2024
8. वार्षिक परीक्षा 2024 की तैयारी हेतु ब्लूप्रिंट आधारित अभ्यास मॉडल प्रश्न पत्र कक्षा 8 विषय- विज्ञान
9. ब्लूप्रिंट आधारित अभ्यास मॉडल प्रश्न पत्र कक्षा 8 विषय- सामाजिक विज्ञान
10. वार्षिक परीक्षा 2024 अभ्यास मॉडल प्रश्न पत्र कक्षा 8 विषय- हिन्दी
11. वार्षिक परीक्षा 2024 अभ्यास मॉडल प्रश्न पत्र कक्षा 8 विषय- सामाजिक विज्ञान

I hope the above information will be useful and important.
(आशा है, उपरोक्त जानकारी उपयोगी एवं महत्वपूर्ण होगी।)
Thank you.
R F Temre
edudurga.com

Comments

POST YOUR COMMENT

Recent Posts

1st अप्रैल 2024 को विद्यालयों में की जाने वाली गतिविधियाँ | New session school activities.

Solved Model Question Paper | ब्लूप्रिंट आधारित अभ्यास मॉडल प्रश्न पत्र कक्षा 8 विषय- सामाजिक विज्ञान (Social Science) | वार्षिक परीक्षा 2024 की तैयारी

Blueprint Based Solved Question Paper Environmental Study | हल अभ्यास प्रश्नपत्र पर्यावरण अध्ययन कक्षा 5 Exam Year 2024

Subcribe